लुन्थनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लुन्थनीयः
लुन्थनीयौ
लुन्थनीयाः
सम्बोधन
लुन्थनीय
लुन्थनीयौ
लुन्थनीयाः
द्वितीया
लुन्थनीयम्
लुन्थनीयौ
लुन्थनीयान्
तृतीया
लुन्थनीयेन
लुन्थनीयाभ्याम्
लुन्थनीयैः
चतुर्थी
लुन्थनीयाय
लुन्थनीयाभ्याम्
लुन्थनीयेभ्यः
पञ्चमी
लुन्थनीयात् / लुन्थनीयाद्
लुन्थनीयाभ्याम्
लुन्थनीयेभ्यः
षष्ठी
लुन्थनीयस्य
लुन्थनीययोः
लुन्थनीयानाम्
सप्तमी
लुन्थनीये
लुन्थनीययोः
लुन्थनीयेषु
 
एक
द्वि
बहु
प्रथमा
लुन्थनीयः
लुन्थनीयौ
लुन्थनीयाः
सम्बोधन
लुन्थनीय
लुन्थनीयौ
लुन्थनीयाः
द्वितीया
लुन्थनीयम्
लुन्थनीयौ
लुन्थनीयान्
तृतीया
लुन्थनीयेन
लुन्थनीयाभ्याम्
लुन्थनीयैः
चतुर्थी
लुन्थनीयाय
लुन्थनीयाभ्याम्
लुन्थनीयेभ्यः
पञ्चमी
लुन्थनीयात् / लुन्थनीयाद्
लुन्थनीयाभ्याम्
लुन्थनीयेभ्यः
षष्ठी
लुन्थनीयस्य
लुन्थनीययोः
लुन्थनीयानाम्
सप्तमी
लुन्थनीये
लुन्थनीययोः
लुन्थनीयेषु


अन्याः