लुन्थनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लुन्थनीया
लुन्थनीये
लुन्थनीयाः
सम्बोधन
लुन्थनीये
लुन्थनीये
लुन्थनीयाः
द्वितीया
लुन्थनीयाम्
लुन्थनीये
लुन्थनीयाः
तृतीया
लुन्थनीयया
लुन्थनीयाभ्याम्
लुन्थनीयाभिः
चतुर्थी
लुन्थनीयायै
लुन्थनीयाभ्याम्
लुन्थनीयाभ्यः
पञ्चमी
लुन्थनीयायाः
लुन्थनीयाभ्याम्
लुन्थनीयाभ्यः
षष्ठी
लुन्थनीयायाः
लुन्थनीययोः
लुन्थनीयानाम्
सप्तमी
लुन्थनीयायाम्
लुन्थनीययोः
लुन्थनीयासु
 
एक
द्वि
बहु
प्रथमा
लुन्थनीया
लुन्थनीये
लुन्थनीयाः
सम्बोधन
लुन्थनीये
लुन्थनीये
लुन्थनीयाः
द्वितीया
लुन्थनीयाम्
लुन्थनीये
लुन्थनीयाः
तृतीया
लुन्थनीयया
लुन्थनीयाभ्याम्
लुन्थनीयाभिः
चतुर्थी
लुन्थनीयायै
लुन्थनीयाभ्याम्
लुन्थनीयाभ्यः
पञ्चमी
लुन्थनीयायाः
लुन्थनीयाभ्याम्
लुन्थनीयाभ्यः
षष्ठी
लुन्थनीयायाः
लुन्थनीययोः
लुन्थनीयानाम्
सप्तमी
लुन्थनीयायाम्
लुन्थनीययोः
लुन्थनीयासु


अन्याः