लष्यमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लष्यमाणः
लष्यमाणौ
लष्यमाणाः
सम्बोधन
लष्यमाण
लष्यमाणौ
लष्यमाणाः
द्वितीया
लष्यमाणम्
लष्यमाणौ
लष्यमाणान्
तृतीया
लष्यमाणेन
लष्यमाणाभ्याम्
लष्यमाणैः
चतुर्थी
लष्यमाणाय
लष्यमाणाभ्याम्
लष्यमाणेभ्यः
पञ्चमी
लष्यमाणात् / लष्यमाणाद्
लष्यमाणाभ्याम्
लष्यमाणेभ्यः
षष्ठी
लष्यमाणस्य
लष्यमाणयोः
लष्यमाणानाम्
सप्तमी
लष्यमाणे
लष्यमाणयोः
लष्यमाणेषु
 
एक
द्वि
बहु
प्रथमा
लष्यमाणः
लष्यमाणौ
लष्यमाणाः
सम्बोधन
लष्यमाण
लष्यमाणौ
लष्यमाणाः
द्वितीया
लष्यमाणम्
लष्यमाणौ
लष्यमाणान्
तृतीया
लष्यमाणेन
लष्यमाणाभ्याम्
लष्यमाणैः
चतुर्थी
लष्यमाणाय
लष्यमाणाभ्याम्
लष्यमाणेभ्यः
पञ्चमी
लष्यमाणात् / लष्यमाणाद्
लष्यमाणाभ्याम्
लष्यमाणेभ्यः
षष्ठी
लष्यमाणस्य
लष्यमाणयोः
लष्यमाणानाम्
सप्तमी
लष्यमाणे
लष्यमाणयोः
लष्यमाणेषु


अन्याः