लष्यमाणा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लष्यमाणा
लष्यमाणे
लष्यमाणाः
सम्बोधन
लष्यमाणे
लष्यमाणे
लष्यमाणाः
द्वितीया
लष्यमाणाम्
लष्यमाणे
लष्यमाणाः
तृतीया
लष्यमाणया
लष्यमाणाभ्याम्
लष्यमाणाभिः
चतुर्थी
लष्यमाणायै
लष्यमाणाभ्याम्
लष्यमाणाभ्यः
पञ्चमी
लष्यमाणायाः
लष्यमाणाभ्याम्
लष्यमाणाभ्यः
षष्ठी
लष्यमाणायाः
लष्यमाणयोः
लष्यमाणानाम्
सप्तमी
लष्यमाणायाम्
लष्यमाणयोः
लष्यमाणासु
 
एक
द्वि
बहु
प्रथमा
लष्यमाणा
लष्यमाणे
लष्यमाणाः
सम्बोधन
लष्यमाणे
लष्यमाणे
लष्यमाणाः
द्वितीया
लष्यमाणाम्
लष्यमाणे
लष्यमाणाः
तृतीया
लष्यमाणया
लष्यमाणाभ्याम्
लष्यमाणाभिः
चतुर्थी
लष्यमाणायै
लष्यमाणाभ्याम्
लष्यमाणाभ्यः
पञ्चमी
लष्यमाणायाः
लष्यमाणाभ्याम्
लष्यमाणाभ्यः
षष्ठी
लष्यमाणायाः
लष्यमाणयोः
लष्यमाणानाम्
सप्तमी
लष्यमाणायाम्
लष्यमाणयोः
लष्यमाणासु


अन्याः