रोषयितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रोषयितव्यम्
रोषयितव्ये
रोषयितव्यानि
सम्बोधन
रोषयितव्य
रोषयितव्ये
रोषयितव्यानि
द्वितीया
रोषयितव्यम्
रोषयितव्ये
रोषयितव्यानि
तृतीया
रोषयितव्येन
रोषयितव्याभ्याम्
रोषयितव्यैः
चतुर्थी
रोषयितव्याय
रोषयितव्याभ्याम्
रोषयितव्येभ्यः
पञ्चमी
रोषयितव्यात् / रोषयितव्याद्
रोषयितव्याभ्याम्
रोषयितव्येभ्यः
षष्ठी
रोषयितव्यस्य
रोषयितव्ययोः
रोषयितव्यानाम्
सप्तमी
रोषयितव्ये
रोषयितव्ययोः
रोषयितव्येषु
 
एक
द्वि
बहु
प्रथमा
रोषयितव्यम्
रोषयितव्ये
रोषयितव्यानि
सम्बोधन
रोषयितव्य
रोषयितव्ये
रोषयितव्यानि
द्वितीया
रोषयितव्यम्
रोषयितव्ये
रोषयितव्यानि
तृतीया
रोषयितव्येन
रोषयितव्याभ्याम्
रोषयितव्यैः
चतुर्थी
रोषयितव्याय
रोषयितव्याभ्याम्
रोषयितव्येभ्यः
पञ्चमी
रोषयितव्यात् / रोषयितव्याद्
रोषयितव्याभ्याम्
रोषयितव्येभ्यः
षष्ठी
रोषयितव्यस्य
रोषयितव्ययोः
रोषयितव्यानाम्
सप्तमी
रोषयितव्ये
रोषयितव्ययोः
रोषयितव्येषु


अन्याः