रोषयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रोषयितव्या
रोषयितव्ये
रोषयितव्याः
सम्बोधन
रोषयितव्ये
रोषयितव्ये
रोषयितव्याः
द्वितीया
रोषयितव्याम्
रोषयितव्ये
रोषयितव्याः
तृतीया
रोषयितव्यया
रोषयितव्याभ्याम्
रोषयितव्याभिः
चतुर्थी
रोषयितव्यायै
रोषयितव्याभ्याम्
रोषयितव्याभ्यः
पञ्चमी
रोषयितव्यायाः
रोषयितव्याभ्याम्
रोषयितव्याभ्यः
षष्ठी
रोषयितव्यायाः
रोषयितव्ययोः
रोषयितव्यानाम्
सप्तमी
रोषयितव्यायाम्
रोषयितव्ययोः
रोषयितव्यासु
 
एक
द्वि
बहु
प्रथमा
रोषयितव्या
रोषयितव्ये
रोषयितव्याः
सम्बोधन
रोषयितव्ये
रोषयितव्ये
रोषयितव्याः
द्वितीया
रोषयितव्याम्
रोषयितव्ये
रोषयितव्याः
तृतीया
रोषयितव्यया
रोषयितव्याभ्याम्
रोषयितव्याभिः
चतुर्थी
रोषयितव्यायै
रोषयितव्याभ्याम्
रोषयितव्याभ्यः
पञ्चमी
रोषयितव्यायाः
रोषयितव्याभ्याम्
रोषयितव्याभ्यः
षष्ठी
रोषयितव्यायाः
रोषयितव्ययोः
रोषयितव्यानाम्
सप्तमी
रोषयितव्यायाम्
रोषयितव्ययोः
रोषयितव्यासु


अन्याः