रोमाञ्चित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रोमाञ्चितः
रोमाञ्चितौ
रोमाञ्चिताः
सम्बोधन
रोमाञ्चित
रोमाञ्चितौ
रोमाञ्चिताः
द्वितीया
रोमाञ्चितम्
रोमाञ्चितौ
रोमाञ्चितान्
तृतीया
रोमाञ्चितेन
रोमाञ्चिताभ्याम्
रोमाञ्चितैः
चतुर्थी
रोमाञ्चिताय
रोमाञ्चिताभ्याम्
रोमाञ्चितेभ्यः
पञ्चमी
रोमाञ्चितात् / रोमाञ्चिताद्
रोमाञ्चिताभ्याम्
रोमाञ्चितेभ्यः
षष्ठी
रोमाञ्चितस्य
रोमाञ्चितयोः
रोमाञ्चितानाम्
सप्तमी
रोमाञ्चिते
रोमाञ्चितयोः
रोमाञ्चितेषु
 
एक
द्वि
बहु
प्रथमा
रोमाञ्चितः
रोमाञ्चितौ
रोमाञ्चिताः
सम्बोधन
रोमाञ्चित
रोमाञ्चितौ
रोमाञ्चिताः
द्वितीया
रोमाञ्चितम्
रोमाञ्चितौ
रोमाञ्चितान्
तृतीया
रोमाञ्चितेन
रोमाञ्चिताभ्याम्
रोमाञ्चितैः
चतुर्थी
रोमाञ्चिताय
रोमाञ्चिताभ्याम्
रोमाञ्चितेभ्यः
पञ्चमी
रोमाञ्चितात् / रोमाञ्चिताद्
रोमाञ्चिताभ्याम्
रोमाञ्चितेभ्यः
षष्ठी
रोमाञ्चितस्य
रोमाञ्चितयोः
रोमाञ्चितानाम्
सप्तमी
रोमाञ्चिते
रोमाञ्चितयोः
रोमाञ्चितेषु


अन्याः