रोमाञ्चिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रोमाञ्चिता
रोमाञ्चिते
रोमाञ्चिताः
सम्बोधन
रोमाञ्चिते
रोमाञ्चिते
रोमाञ्चिताः
द्वितीया
रोमाञ्चिताम्
रोमाञ्चिते
रोमाञ्चिताः
तृतीया
रोमाञ्चितया
रोमाञ्चिताभ्याम्
रोमाञ्चिताभिः
चतुर्थी
रोमाञ्चितायै
रोमाञ्चिताभ्याम्
रोमाञ्चिताभ्यः
पञ्चमी
रोमाञ्चितायाः
रोमाञ्चिताभ्याम्
रोमाञ्चिताभ्यः
षष्ठी
रोमाञ्चितायाः
रोमाञ्चितयोः
रोमाञ्चितानाम्
सप्तमी
रोमाञ्चितायाम्
रोमाञ्चितयोः
रोमाञ्चितासु
 
एक
द्वि
बहु
प्रथमा
रोमाञ्चिता
रोमाञ्चिते
रोमाञ्चिताः
सम्बोधन
रोमाञ्चिते
रोमाञ्चिते
रोमाञ्चिताः
द्वितीया
रोमाञ्चिताम्
रोमाञ्चिते
रोमाञ्चिताः
तृतीया
रोमाञ्चितया
रोमाञ्चिताभ्याम्
रोमाञ्चिताभिः
चतुर्थी
रोमाञ्चितायै
रोमाञ्चिताभ्याम्
रोमाञ्चिताभ्यः
पञ्चमी
रोमाञ्चितायाः
रोमाञ्चिताभ्याम्
रोमाञ्चिताभ्यः
षष्ठी
रोमाञ्चितायाः
रोमाञ्चितयोः
रोमाञ्चितानाम्
सप्तमी
रोमाञ्चितायाम्
रोमाञ्चितयोः
रोमाञ्चितासु


अन्याः