रधितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रधिता
रधितारौ
रधितारः
सम्बोधन
रधितः
रधितारौ
रधितारः
द्वितीया
रधितारम्
रधितारौ
रधितॄन्
तृतीया
रधित्रा
रधितृभ्याम्
रधितृभिः
चतुर्थी
रधित्रे
रधितृभ्याम्
रधितृभ्यः
पञ्चमी
रधितुः
रधितृभ्याम्
रधितृभ्यः
षष्ठी
रधितुः
रधित्रोः
रधितॄणाम्
सप्तमी
रधितरि
रधित्रोः
रधितृषु
 
एक
द्वि
बहु
प्रथमा
रधिता
रधितारौ
रधितारः
सम्बोधन
रधितः
रधितारौ
रधितारः
द्वितीया
रधितारम्
रधितारौ
रधितॄन्
तृतीया
रधित्रा
रधितृभ्याम्
रधितृभिः
चतुर्थी
रधित्रे
रधितृभ्याम्
रधितृभ्यः
पञ्चमी
रधितुः
रधितृभ्याम्
रधितृभ्यः
षष्ठी
रधितुः
रधित्रोः
रधितॄणाम्
सप्तमी
रधितरि
रधित्रोः
रधितृषु


अन्याः