रधितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रधितृ
रधितृणी
रधितॄणि
सम्बोधन
रधितः / रधितृ
रधितृणी
रधितॄणि
द्वितीया
रधितृ
रधितृणी
रधितॄणि
तृतीया
रधित्रा / रधितृणा
रधितृभ्याम्
रधितृभिः
चतुर्थी
रधित्रे / रधितृणे
रधितृभ्याम्
रधितृभ्यः
पञ्चमी
रधितुः / रधितृणः
रधितृभ्याम्
रधितृभ्यः
षष्ठी
रधितुः / रधितृणः
रधित्रोः / रधितृणोः
रधितॄणाम्
सप्तमी
रधितरि / रधितृणि
रधित्रोः / रधितृणोः
रधितृषु
 
एक
द्वि
बहु
प्रथमा
रधितृ
रधितृणी
रधितॄणि
सम्बोधन
रधितः / रधितृ
रधितृणी
रधितॄणि
द्वितीया
रधितृ
रधितृणी
रधितॄणि
तृतीया
रधित्रा / रधितृणा
रधितृभ्याम्
रधितृभिः
चतुर्थी
रधित्रे / रधितृणे
रधितृभ्याम्
रधितृभ्यः
पञ्चमी
रधितुः / रधितृणः
रधितृभ्याम्
रधितृभ्यः
षष्ठी
रधितुः / रधितृणः
रधित्रोः / रधितृणोः
रधितॄणाम्
सप्तमी
रधितरि / रधितृणि
रधित्रोः / रधितृणोः
रधितृषु


अन्याः