रदित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रदितम्
रदिते
रदितानि
सम्बोधन
रदित
रदिते
रदितानि
द्वितीया
रदितम्
रदिते
रदितानि
तृतीया
रदितेन
रदिताभ्याम्
रदितैः
चतुर्थी
रदिताय
रदिताभ्याम्
रदितेभ्यः
पञ्चमी
रदितात् / रदिताद्
रदिताभ्याम्
रदितेभ्यः
षष्ठी
रदितस्य
रदितयोः
रदितानाम्
सप्तमी
रदिते
रदितयोः
रदितेषु
 
एक
द्वि
बहु
प्रथमा
रदितम्
रदिते
रदितानि
सम्बोधन
रदित
रदिते
रदितानि
द्वितीया
रदितम्
रदिते
रदितानि
तृतीया
रदितेन
रदिताभ्याम्
रदितैः
चतुर्थी
रदिताय
रदिताभ्याम्
रदितेभ्यः
पञ्चमी
रदितात् / रदिताद्
रदिताभ्याम्
रदितेभ्यः
षष्ठी
रदितस्य
रदितयोः
रदितानाम्
सप्तमी
रदिते
रदितयोः
रदितेषु


अन्याः