रदिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रदिता
रदिते
रदिताः
सम्बोधन
रदिते
रदिते
रदिताः
द्वितीया
रदिताम्
रदिते
रदिताः
तृतीया
रदितया
रदिताभ्याम्
रदिताभिः
चतुर्थी
रदितायै
रदिताभ्याम्
रदिताभ्यः
पञ्चमी
रदितायाः
रदिताभ्याम्
रदिताभ्यः
षष्ठी
रदितायाः
रदितयोः
रदितानाम्
सप्तमी
रदितायाम्
रदितयोः
रदितासु
 
एक
द्वि
बहु
प्रथमा
रदिता
रदिते
रदिताः
सम्बोधन
रदिते
रदिते
रदिताः
द्वितीया
रदिताम्
रदिते
रदिताः
तृतीया
रदितया
रदिताभ्याम्
रदिताभिः
चतुर्थी
रदितायै
रदिताभ्याम्
रदिताभ्यः
पञ्चमी
रदितायाः
रदिताभ्याम्
रदिताभ्यः
षष्ठी
रदितायाः
रदितयोः
रदितानाम्
सप्तमी
रदितायाम्
रदितयोः
रदितासु


अन्याः