रदितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रदितव्यम्
रदितव्ये
रदितव्यानि
सम्बोधन
रदितव्य
रदितव्ये
रदितव्यानि
द्वितीया
रदितव्यम्
रदितव्ये
रदितव्यानि
तृतीया
रदितव्येन
रदितव्याभ्याम्
रदितव्यैः
चतुर्थी
रदितव्याय
रदितव्याभ्याम्
रदितव्येभ्यः
पञ्चमी
रदितव्यात् / रदितव्याद्
रदितव्याभ्याम्
रदितव्येभ्यः
षष्ठी
रदितव्यस्य
रदितव्ययोः
रदितव्यानाम्
सप्तमी
रदितव्ये
रदितव्ययोः
रदितव्येषु
 
एक
द्वि
बहु
प्रथमा
रदितव्यम्
रदितव्ये
रदितव्यानि
सम्बोधन
रदितव्य
रदितव्ये
रदितव्यानि
द्वितीया
रदितव्यम्
रदितव्ये
रदितव्यानि
तृतीया
रदितव्येन
रदितव्याभ्याम्
रदितव्यैः
चतुर्थी
रदितव्याय
रदितव्याभ्याम्
रदितव्येभ्यः
पञ्चमी
रदितव्यात् / रदितव्याद्
रदितव्याभ्याम्
रदितव्येभ्यः
षष्ठी
रदितव्यस्य
रदितव्ययोः
रदितव्यानाम्
सप्तमी
रदितव्ये
रदितव्ययोः
रदितव्येषु


अन्याः