रदितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रदितव्या
रदितव्ये
रदितव्याः
सम्बोधन
रदितव्ये
रदितव्ये
रदितव्याः
द्वितीया
रदितव्याम्
रदितव्ये
रदितव्याः
तृतीया
रदितव्यया
रदितव्याभ्याम्
रदितव्याभिः
चतुर्थी
रदितव्यायै
रदितव्याभ्याम्
रदितव्याभ्यः
पञ्चमी
रदितव्यायाः
रदितव्याभ्याम्
रदितव्याभ्यः
षष्ठी
रदितव्यायाः
रदितव्ययोः
रदितव्यानाम्
सप्तमी
रदितव्यायाम्
रदितव्ययोः
रदितव्यासु
 
एक
द्वि
बहु
प्रथमा
रदितव्या
रदितव्ये
रदितव्याः
सम्बोधन
रदितव्ये
रदितव्ये
रदितव्याः
द्वितीया
रदितव्याम्
रदितव्ये
रदितव्याः
तृतीया
रदितव्यया
रदितव्याभ्याम्
रदितव्याभिः
चतुर्थी
रदितव्यायै
रदितव्याभ्याम्
रदितव्याभ्यः
पञ्चमी
रदितव्यायाः
रदितव्याभ्याम्
रदितव्याभ्यः
षष्ठी
रदितव्यायाः
रदितव्ययोः
रदितव्यानाम्
सप्तमी
रदितव्यायाम्
रदितव्ययोः
रदितव्यासु


अन्याः