रङ्खत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रङ्खन्
रङ्खन्तौ
रङ्खन्तः
सम्बोधन
रङ्खन्
रङ्खन्तौ
रङ्खन्तः
द्वितीया
रङ्खन्तम्
रङ्खन्तौ
रङ्खतः
तृतीया
रङ्खता
रङ्खद्भ्याम्
रङ्खद्भिः
चतुर्थी
रङ्खते
रङ्खद्भ्याम्
रङ्खद्भ्यः
पञ्चमी
रङ्खतः
रङ्खद्भ्याम्
रङ्खद्भ्यः
षष्ठी
रङ्खतः
रङ्खतोः
रङ्खताम्
सप्तमी
रङ्खति
रङ्खतोः
रङ्खत्सु
 
एक
द्वि
बहु
प्रथमा
रङ्खन्
रङ्खन्तौ
रङ्खन्तः
सम्बोधन
रङ्खन्
रङ्खन्तौ
रङ्खन्तः
द्वितीया
रङ्खन्तम्
रङ्खन्तौ
रङ्खतः
तृतीया
रङ्खता
रङ्खद्भ्याम्
रङ्खद्भिः
चतुर्थी
रङ्खते
रङ्खद्भ्याम्
रङ्खद्भ्यः
पञ्चमी
रङ्खतः
रङ्खद्भ्याम्
रङ्खद्भ्यः
षष्ठी
रङ्खतः
रङ्खतोः
रङ्खताम्
सप्तमी
रङ्खति
रङ्खतोः
रङ्खत्सु


अन्याः