रङ्खत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रङ्खत् / रङ्खद्
रङ्खन्ती
रङ्खन्ति
सम्बोधन
रङ्खत् / रङ्खद्
रङ्खन्ती
रङ्खन्ति
द्वितीया
रङ्खत् / रङ्खद्
रङ्खन्ती
रङ्खन्ति
तृतीया
रङ्खता
रङ्खद्भ्याम्
रङ्खद्भिः
चतुर्थी
रङ्खते
रङ्खद्भ्याम्
रङ्खद्भ्यः
पञ्चमी
रङ्खतः
रङ्खद्भ्याम्
रङ्खद्भ्यः
षष्ठी
रङ्खतः
रङ्खतोः
रङ्खताम्
सप्तमी
रङ्खति
रङ्खतोः
रङ्खत्सु
 
एक
द्वि
बहु
प्रथमा
रङ्खत् / रङ्खद्
रङ्खन्ती
रङ्खन्ति
सम्बोधन
रङ्खत् / रङ्खद्
रङ्खन्ती
रङ्खन्ति
द्वितीया
रङ्खत् / रङ्खद्
रङ्खन्ती
रङ्खन्ति
तृतीया
रङ्खता
रङ्खद्भ्याम्
रङ्खद्भिः
चतुर्थी
रङ्खते
रङ्खद्भ्याम्
रङ्खद्भ्यः
पञ्चमी
रङ्खतः
रङ्खद्भ्याम्
रङ्खद्भ्यः
षष्ठी
रङ्खतः
रङ्खतोः
रङ्खताम्
सप्तमी
रङ्खति
रङ्खतोः
रङ्खत्सु


अन्याः