योजनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
योजनीयः
योजनीयौ
योजनीयाः
सम्बोधन
योजनीय
योजनीयौ
योजनीयाः
द्वितीया
योजनीयम्
योजनीयौ
योजनीयान्
तृतीया
योजनीयेन
योजनीयाभ्याम्
योजनीयैः
चतुर्थी
योजनीयाय
योजनीयाभ्याम्
योजनीयेभ्यः
पञ्चमी
योजनीयात् / योजनीयाद्
योजनीयाभ्याम्
योजनीयेभ्यः
षष्ठी
योजनीयस्य
योजनीययोः
योजनीयानाम्
सप्तमी
योजनीये
योजनीययोः
योजनीयेषु
 
एक
द्वि
बहु
प्रथमा
योजनीयः
योजनीयौ
योजनीयाः
सम्बोधन
योजनीय
योजनीयौ
योजनीयाः
द्वितीया
योजनीयम्
योजनीयौ
योजनीयान्
तृतीया
योजनीयेन
योजनीयाभ्याम्
योजनीयैः
चतुर्थी
योजनीयाय
योजनीयाभ्याम्
योजनीयेभ्यः
पञ्चमी
योजनीयात् / योजनीयाद्
योजनीयाभ्याम्
योजनीयेभ्यः
षष्ठी
योजनीयस्य
योजनीययोः
योजनीयानाम्
सप्तमी
योजनीये
योजनीययोः
योजनीयेषु


अन्याः