योजनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
योजनीयम्
योजनीये
योजनीयानि
सम्बोधन
योजनीय
योजनीये
योजनीयानि
द्वितीया
योजनीयम्
योजनीये
योजनीयानि
तृतीया
योजनीयेन
योजनीयाभ्याम्
योजनीयैः
चतुर्थी
योजनीयाय
योजनीयाभ्याम्
योजनीयेभ्यः
पञ्चमी
योजनीयात् / योजनीयाद्
योजनीयाभ्याम्
योजनीयेभ्यः
षष्ठी
योजनीयस्य
योजनीययोः
योजनीयानाम्
सप्तमी
योजनीये
योजनीययोः
योजनीयेषु
 
एक
द्वि
बहु
प्रथमा
योजनीयम्
योजनीये
योजनीयानि
सम्बोधन
योजनीय
योजनीये
योजनीयानि
द्वितीया
योजनीयम्
योजनीये
योजनीयानि
तृतीया
योजनीयेन
योजनीयाभ्याम्
योजनीयैः
चतुर्थी
योजनीयाय
योजनीयाभ्याम्
योजनीयेभ्यः
पञ्चमी
योजनीयात् / योजनीयाद्
योजनीयाभ्याम्
योजनीयेभ्यः
षष्ठी
योजनीयस्य
योजनीययोः
योजनीयानाम्
सप्तमी
योजनीये
योजनीययोः
योजनीयेषु


अन्याः