मोदितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मोदिता
मोदितारौ
मोदितारः
सम्बोधन
मोदितः
मोदितारौ
मोदितारः
द्वितीया
मोदितारम्
मोदितारौ
मोदितॄन्
तृतीया
मोदित्रा
मोदितृभ्याम्
मोदितृभिः
चतुर्थी
मोदित्रे
मोदितृभ्याम्
मोदितृभ्यः
पञ्चमी
मोदितुः
मोदितृभ्याम्
मोदितृभ्यः
षष्ठी
मोदितुः
मोदित्रोः
मोदितॄणाम्
सप्तमी
मोदितरि
मोदित्रोः
मोदितृषु
 
एक
द्वि
बहु
प्रथमा
मोदिता
मोदितारौ
मोदितारः
सम्बोधन
मोदितः
मोदितारौ
मोदितारः
द्वितीया
मोदितारम्
मोदितारौ
मोदितॄन्
तृतीया
मोदित्रा
मोदितृभ्याम्
मोदितृभिः
चतुर्थी
मोदित्रे
मोदितृभ्याम्
मोदितृभ्यः
पञ्चमी
मोदितुः
मोदितृभ्याम्
मोदितृभ्यः
षष्ठी
मोदितुः
मोदित्रोः
मोदितॄणाम्
सप्तमी
मोदितरि
मोदित्रोः
मोदितृषु


अन्याः