मोदितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मोदितृ
मोदितृणी
मोदितॄणि
सम्बोधन
मोदितः / मोदितृ
मोदितृणी
मोदितॄणि
द्वितीया
मोदितृ
मोदितृणी
मोदितॄणि
तृतीया
मोदित्रा / मोदितृणा
मोदितृभ्याम्
मोदितृभिः
चतुर्थी
मोदित्रे / मोदितृणे
मोदितृभ्याम्
मोदितृभ्यः
पञ्चमी
मोदितुः / मोदितृणः
मोदितृभ्याम्
मोदितृभ्यः
षष्ठी
मोदितुः / मोदितृणः
मोदित्रोः / मोदितृणोः
मोदितॄणाम्
सप्तमी
मोदितरि / मोदितृणि
मोदित्रोः / मोदितृणोः
मोदितृषु
 
एक
द्वि
बहु
प्रथमा
मोदितृ
मोदितृणी
मोदितॄणि
सम्बोधन
मोदितः / मोदितृ
मोदितृणी
मोदितॄणि
द्वितीया
मोदितृ
मोदितृणी
मोदितॄणि
तृतीया
मोदित्रा / मोदितृणा
मोदितृभ्याम्
मोदितृभिः
चतुर्थी
मोदित्रे / मोदितृणे
मोदितृभ्याम्
मोदितृभ्यः
पञ्चमी
मोदितुः / मोदितृणः
मोदितृभ्याम्
मोदितृभ्यः
षष्ठी
मोदितुः / मोदितृणः
मोदित्रोः / मोदितृणोः
मोदितॄणाम्
सप्तमी
मोदितरि / मोदितृणि
मोदित्रोः / मोदितृणोः
मोदितृषु


अन्याः