मर्चित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मर्चितम्
मर्चिते
मर्चितानि
सम्बोधन
मर्चित
मर्चिते
मर्चितानि
द्वितीया
मर्चितम्
मर्चिते
मर्चितानि
तृतीया
मर्चितेन
मर्चिताभ्याम्
मर्चितैः
चतुर्थी
मर्चिताय
मर्चिताभ्याम्
मर्चितेभ्यः
पञ्चमी
मर्चितात् / मर्चिताद्
मर्चिताभ्याम्
मर्चितेभ्यः
षष्ठी
मर्चितस्य
मर्चितयोः
मर्चितानाम्
सप्तमी
मर्चिते
मर्चितयोः
मर्चितेषु
 
एक
द्वि
बहु
प्रथमा
मर्चितम्
मर्चिते
मर्चितानि
सम्बोधन
मर्चित
मर्चिते
मर्चितानि
द्वितीया
मर्चितम्
मर्चिते
मर्चितानि
तृतीया
मर्चितेन
मर्चिताभ्याम्
मर्चितैः
चतुर्थी
मर्चिताय
मर्चिताभ्याम्
मर्चितेभ्यः
पञ्चमी
मर्चितात् / मर्चिताद्
मर्चिताभ्याम्
मर्चितेभ्यः
षष्ठी
मर्चितस्य
मर्चितयोः
मर्चितानाम्
सप्तमी
मर्चिते
मर्चितयोः
मर्चितेषु


अन्याः