मर्चिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मर्चिता
मर्चिते
मर्चिताः
सम्बोधन
मर्चिते
मर्चिते
मर्चिताः
द्वितीया
मर्चिताम्
मर्चिते
मर्चिताः
तृतीया
मर्चितया
मर्चिताभ्याम्
मर्चिताभिः
चतुर्थी
मर्चितायै
मर्चिताभ्याम्
मर्चिताभ्यः
पञ्चमी
मर्चितायाः
मर्चिताभ्याम्
मर्चिताभ्यः
षष्ठी
मर्चितायाः
मर्चितयोः
मर्चितानाम्
सप्तमी
मर्चितायाम्
मर्चितयोः
मर्चितासु
 
एक
द्वि
बहु
प्रथमा
मर्चिता
मर्चिते
मर्चिताः
सम्बोधन
मर्चिते
मर्चिते
मर्चिताः
द्वितीया
मर्चिताम्
मर्चिते
मर्चिताः
तृतीया
मर्चितया
मर्चिताभ्याम्
मर्चिताभिः
चतुर्थी
मर्चितायै
मर्चिताभ्याम्
मर्चिताभ्यः
पञ्चमी
मर्चितायाः
मर्चिताभ्याम्
मर्चिताभ्यः
षष्ठी
मर्चितायाः
मर्चितयोः
मर्चितानाम्
सप्तमी
मर्चितायाम्
मर्चितयोः
मर्चितासु


अन्याः