मन्थितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्थिता
मन्थितारौ
मन्थितारः
सम्बोधन
मन्थितः
मन्थितारौ
मन्थितारः
द्वितीया
मन्थितारम्
मन्थितारौ
मन्थितॄन्
तृतीया
मन्थित्रा
मन्थितृभ्याम्
मन्थितृभिः
चतुर्थी
मन्थित्रे
मन्थितृभ्याम्
मन्थितृभ्यः
पञ्चमी
मन्थितुः
मन्थितृभ्याम्
मन्थितृभ्यः
षष्ठी
मन्थितुः
मन्थित्रोः
मन्थितॄणाम्
सप्तमी
मन्थितरि
मन्थित्रोः
मन्थितृषु
 
एक
द्वि
बहु
प्रथमा
मन्थिता
मन्थितारौ
मन्थितारः
सम्बोधन
मन्थितः
मन्थितारौ
मन्थितारः
द्वितीया
मन्थितारम्
मन्थितारौ
मन्थितॄन्
तृतीया
मन्थित्रा
मन्थितृभ्याम्
मन्थितृभिः
चतुर्थी
मन्थित्रे
मन्थितृभ्याम्
मन्थितृभ्यः
पञ्चमी
मन्थितुः
मन्थितृभ्याम्
मन्थितृभ्यः
षष्ठी
मन्थितुः
मन्थित्रोः
मन्थितॄणाम्
सप्तमी
मन्थितरि
मन्थित्रोः
मन्थितृषु


अन्याः