मन्थितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्थितृ
मन्थितृणी
मन्थितॄणि
सम्बोधन
मन्थितः / मन्थितृ
मन्थितृणी
मन्थितॄणि
द्वितीया
मन्थितृ
मन्थितृणी
मन्थितॄणि
तृतीया
मन्थित्रा / मन्थितृणा
मन्थितृभ्याम्
मन्थितृभिः
चतुर्थी
मन्थित्रे / मन्थितृणे
मन्थितृभ्याम्
मन्थितृभ्यः
पञ्चमी
मन्थितुः / मन्थितृणः
मन्थितृभ्याम्
मन्थितृभ्यः
षष्ठी
मन्थितुः / मन्थितृणः
मन्थित्रोः / मन्थितृणोः
मन्थितॄणाम्
सप्तमी
मन्थितरि / मन्थितृणि
मन्थित्रोः / मन्थितृणोः
मन्थितृषु
 
एक
द्वि
बहु
प्रथमा
मन्थितृ
मन्थितृणी
मन्थितॄणि
सम्बोधन
मन्थितः / मन्थितृ
मन्थितृणी
मन्थितॄणि
द्वितीया
मन्थितृ
मन्थितृणी
मन्थितॄणि
तृतीया
मन्थित्रा / मन्थितृणा
मन्थितृभ्याम्
मन्थितृभिः
चतुर्थी
मन्थित्रे / मन्थितृणे
मन्थितृभ्याम्
मन्थितृभ्यः
पञ्चमी
मन्थितुः / मन्थितृणः
मन्थितृभ्याम्
मन्थितृभ्यः
षष्ठी
मन्थितुः / मन्थितृणः
मन्थित्रोः / मन्थितृणोः
मन्थितॄणाम्
सप्तमी
मन्थितरि / मन्थितृणि
मन्थित्रोः / मन्थितृणोः
मन्थितृषु


अन्याः