मचित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मचितम्
मचिते
मचितानि
सम्बोधन
मचित
मचिते
मचितानि
द्वितीया
मचितम्
मचिते
मचितानि
तृतीया
मचितेन
मचिताभ्याम्
मचितैः
चतुर्थी
मचिताय
मचिताभ्याम्
मचितेभ्यः
पञ्चमी
मचितात् / मचिताद्
मचिताभ्याम्
मचितेभ्यः
षष्ठी
मचितस्य
मचितयोः
मचितानाम्
सप्तमी
मचिते
मचितयोः
मचितेषु
 
एक
द्वि
बहु
प्रथमा
मचितम्
मचिते
मचितानि
सम्बोधन
मचित
मचिते
मचितानि
द्वितीया
मचितम्
मचिते
मचितानि
तृतीया
मचितेन
मचिताभ्याम्
मचितैः
चतुर्थी
मचिताय
मचिताभ्याम्
मचितेभ्यः
पञ्चमी
मचितात् / मचिताद्
मचिताभ्याम्
मचितेभ्यः
षष्ठी
मचितस्य
मचितयोः
मचितानाम्
सप्तमी
मचिते
मचितयोः
मचितेषु


अन्याः