मचिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मचिता
मचिते
मचिताः
सम्बोधन
मचिते
मचिते
मचिताः
द्वितीया
मचिताम्
मचिते
मचिताः
तृतीया
मचितया
मचिताभ्याम्
मचिताभिः
चतुर्थी
मचितायै
मचिताभ्याम्
मचिताभ्यः
पञ्चमी
मचितायाः
मचिताभ्याम्
मचिताभ्यः
षष्ठी
मचितायाः
मचितयोः
मचितानाम्
सप्तमी
मचितायाम्
मचितयोः
मचितासु
 
एक
द्वि
बहु
प्रथमा
मचिता
मचिते
मचिताः
सम्बोधन
मचिते
मचिते
मचिताः
द्वितीया
मचिताम्
मचिते
मचिताः
तृतीया
मचितया
मचिताभ्याम्
मचिताभिः
चतुर्थी
मचितायै
मचिताभ्याम्
मचिताभ्यः
पञ्चमी
मचितायाः
मचिताभ्याम्
मचिताभ्यः
षष्ठी
मचितायाः
मचितयोः
मचितानाम्
सप्तमी
मचितायाम्
मचितयोः
मचितासु


अन्याः