मचमान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मचमानम्
मचमाने
मचमानानि
सम्बोधन
मचमान
मचमाने
मचमानानि
द्वितीया
मचमानम्
मचमाने
मचमानानि
तृतीया
मचमानेन
मचमानाभ्याम्
मचमानैः
चतुर्थी
मचमानाय
मचमानाभ्याम्
मचमानेभ्यः
पञ्चमी
मचमानात् / मचमानाद्
मचमानाभ्याम्
मचमानेभ्यः
षष्ठी
मचमानस्य
मचमानयोः
मचमानानाम्
सप्तमी
मचमाने
मचमानयोः
मचमानेषु
 
एक
द्वि
बहु
प्रथमा
मचमानम्
मचमाने
मचमानानि
सम्बोधन
मचमान
मचमाने
मचमानानि
द्वितीया
मचमानम्
मचमाने
मचमानानि
तृतीया
मचमानेन
मचमानाभ्याम्
मचमानैः
चतुर्थी
मचमानाय
मचमानाभ्याम्
मचमानेभ्यः
पञ्चमी
मचमानात् / मचमानाद्
मचमानाभ्याम्
मचमानेभ्यः
षष्ठी
मचमानस्य
मचमानयोः
मचमानानाम्
सप्तमी
मचमाने
मचमानयोः
मचमानेषु


अन्याः