मचमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मचमाना
मचमाने
मचमानाः
सम्बोधन
मचमाने
मचमाने
मचमानाः
द्वितीया
मचमानाम्
मचमाने
मचमानाः
तृतीया
मचमानया
मचमानाभ्याम्
मचमानाभिः
चतुर्थी
मचमानायै
मचमानाभ्याम्
मचमानाभ्यः
पञ्चमी
मचमानायाः
मचमानाभ्याम्
मचमानाभ्यः
षष्ठी
मचमानायाः
मचमानयोः
मचमानानाम्
सप्तमी
मचमानायाम्
मचमानयोः
मचमानासु
 
एक
द्वि
बहु
प्रथमा
मचमाना
मचमाने
मचमानाः
सम्बोधन
मचमाने
मचमाने
मचमानाः
द्वितीया
मचमानाम्
मचमाने
मचमानाः
तृतीया
मचमानया
मचमानाभ्याम्
मचमानाभिः
चतुर्थी
मचमानायै
मचमानाभ्याम्
मचमानाभ्यः
पञ्चमी
मचमानायाः
मचमानाभ्याम्
मचमानाभ्यः
षष्ठी
मचमानायाः
मचमानयोः
मचमानानाम्
सप्तमी
मचमानायाम्
मचमानयोः
मचमानासु


अन्याः