मङ्घितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मङ्घिता
मङ्घितारौ
मङ्घितारः
सम्बोधन
मङ्घितः
मङ्घितारौ
मङ्घितारः
द्वितीया
मङ्घितारम्
मङ्घितारौ
मङ्घितॄन्
तृतीया
मङ्घित्रा
मङ्घितृभ्याम्
मङ्घितृभिः
चतुर्थी
मङ्घित्रे
मङ्घितृभ्याम्
मङ्घितृभ्यः
पञ्चमी
मङ्घितुः
मङ्घितृभ्याम्
मङ्घितृभ्यः
षष्ठी
मङ्घितुः
मङ्घित्रोः
मङ्घितॄणाम्
सप्तमी
मङ्घितरि
मङ्घित्रोः
मङ्घितृषु
 
एक
द्वि
बहु
प्रथमा
मङ्घिता
मङ्घितारौ
मङ्घितारः
सम्बोधन
मङ्घितः
मङ्घितारौ
मङ्घितारः
द्वितीया
मङ्घितारम्
मङ्घितारौ
मङ्घितॄन्
तृतीया
मङ्घित्रा
मङ्घितृभ्याम्
मङ्घितृभिः
चतुर्थी
मङ्घित्रे
मङ्घितृभ्याम्
मङ्घितृभ्यः
पञ्चमी
मङ्घितुः
मङ्घितृभ्याम्
मङ्घितृभ्यः
षष्ठी
मङ्घितुः
मङ्घित्रोः
मङ्घितॄणाम्
सप्तमी
मङ्घितरि
मङ्घित्रोः
मङ्घितृषु


अन्याः