मङ्घितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मङ्घितृ
मङ्घितृणी
मङ्घितॄणि
सम्बोधन
मङ्घितः / मङ्घितृ
मङ्घितृणी
मङ्घितॄणि
द्वितीया
मङ्घितृ
मङ्घितृणी
मङ्घितॄणि
तृतीया
मङ्घित्रा / मङ्घितृणा
मङ्घितृभ्याम्
मङ्घितृभिः
चतुर्थी
मङ्घित्रे / मङ्घितृणे
मङ्घितृभ्याम्
मङ्घितृभ्यः
पञ्चमी
मङ्घितुः / मङ्घितृणः
मङ्घितृभ्याम्
मङ्घितृभ्यः
षष्ठी
मङ्घितुः / मङ्घितृणः
मङ्घित्रोः / मङ्घितृणोः
मङ्घितॄणाम्
सप्तमी
मङ्घितरि / मङ्घितृणि
मङ्घित्रोः / मङ्घितृणोः
मङ्घितृषु
 
एक
द्वि
बहु
प्रथमा
मङ्घितृ
मङ्घितृणी
मङ्घितॄणि
सम्बोधन
मङ्घितः / मङ्घितृ
मङ्घितृणी
मङ्घितॄणि
द्वितीया
मङ्घितृ
मङ्घितृणी
मङ्घितॄणि
तृतीया
मङ्घित्रा / मङ्घितृणा
मङ्घितृभ्याम्
मङ्घितृभिः
चतुर्थी
मङ्घित्रे / मङ्घितृणे
मङ्घितृभ्याम्
मङ्घितृभ्यः
पञ्चमी
मङ्घितुः / मङ्घितृणः
मङ्घितृभ्याम्
मङ्घितृभ्यः
षष्ठी
मङ्घितुः / मङ्घितृणः
मङ्घित्रोः / मङ्घितृणोः
मङ्घितॄणाम्
सप्तमी
मङ्घितरि / मङ्घितृणि
मङ्घित्रोः / मङ्घितृणोः
मङ्घितृषु


अन्याः