मखत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मखन्
मखन्तौ
मखन्तः
सम्बोधन
मखन्
मखन्तौ
मखन्तः
द्वितीया
मखन्तम्
मखन्तौ
मखतः
तृतीया
मखता
मखद्भ्याम्
मखद्भिः
चतुर्थी
मखते
मखद्भ्याम्
मखद्भ्यः
पञ्चमी
मखतः
मखद्भ्याम्
मखद्भ्यः
षष्ठी
मखतः
मखतोः
मखताम्
सप्तमी
मखति
मखतोः
मखत्सु
 
एक
द्वि
बहु
प्रथमा
मखन्
मखन्तौ
मखन्तः
सम्बोधन
मखन्
मखन्तौ
मखन्तः
द्वितीया
मखन्तम्
मखन्तौ
मखतः
तृतीया
मखता
मखद्भ्याम्
मखद्भिः
चतुर्थी
मखते
मखद्भ्याम्
मखद्भ्यः
पञ्चमी
मखतः
मखद्भ्याम्
मखद्भ्यः
षष्ठी
मखतः
मखतोः
मखताम्
सप्तमी
मखति
मखतोः
मखत्सु


अन्याः