मखत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मखत् / मखद्
मखन्ती
मखन्ति
सम्बोधन
मखत् / मखद्
मखन्ती
मखन्ति
द्वितीया
मखत् / मखद्
मखन्ती
मखन्ति
तृतीया
मखता
मखद्भ्याम्
मखद्भिः
चतुर्थी
मखते
मखद्भ्याम्
मखद्भ्यः
पञ्चमी
मखतः
मखद्भ्याम्
मखद्भ्यः
षष्ठी
मखतः
मखतोः
मखताम्
सप्तमी
मखति
मखतोः
मखत्सु
 
एक
द्वि
बहु
प्रथमा
मखत् / मखद्
मखन्ती
मखन्ति
सम्बोधन
मखत् / मखद्
मखन्ती
मखन्ति
द्वितीया
मखत् / मखद्
मखन्ती
मखन्ति
तृतीया
मखता
मखद्भ्याम्
मखद्भिः
चतुर्थी
मखते
मखद्भ्याम्
मखद्भ्यः
पञ्चमी
मखतः
मखद्भ्याम्
मखद्भ्यः
षष्ठी
मखतः
मखतोः
मखताम्
सप्तमी
मखति
मखतोः
मखत्सु


अन्याः