भृंशित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भृंशितम्
भृंशिते
भृंशितानि
सम्बोधन
भृंशित
भृंशिते
भृंशितानि
द्वितीया
भृंशितम्
भृंशिते
भृंशितानि
तृतीया
भृंशितेन
भृंशिताभ्याम्
भृंशितैः
चतुर्थी
भृंशिताय
भृंशिताभ्याम्
भृंशितेभ्यः
पञ्चमी
भृंशितात् / भृंशिताद्
भृंशिताभ्याम्
भृंशितेभ्यः
षष्ठी
भृंशितस्य
भृंशितयोः
भृंशितानाम्
सप्तमी
भृंशिते
भृंशितयोः
भृंशितेषु
 
एक
द्वि
बहु
प्रथमा
भृंशितम्
भृंशिते
भृंशितानि
सम्बोधन
भृंशित
भृंशिते
भृंशितानि
द्वितीया
भृंशितम्
भृंशिते
भृंशितानि
तृतीया
भृंशितेन
भृंशिताभ्याम्
भृंशितैः
चतुर्थी
भृंशिताय
भृंशिताभ्याम्
भृंशितेभ्यः
पञ्चमी
भृंशितात् / भृंशिताद्
भृंशिताभ्याम्
भृंशितेभ्यः
षष्ठी
भृंशितस्य
भृंशितयोः
भृंशितानाम्
सप्तमी
भृंशिते
भृंशितयोः
भृंशितेषु


अन्याः