भृंशिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भृंशिता
भृंशिते
भृंशिताः
सम्बोधन
भृंशिते
भृंशिते
भृंशिताः
द्वितीया
भृंशिताम्
भृंशिते
भृंशिताः
तृतीया
भृंशितया
भृंशिताभ्याम्
भृंशिताभिः
चतुर्थी
भृंशितायै
भृंशिताभ्याम्
भृंशिताभ्यः
पञ्चमी
भृंशितायाः
भृंशिताभ्याम्
भृंशिताभ्यः
षष्ठी
भृंशितायाः
भृंशितयोः
भृंशितानाम्
सप्तमी
भृंशितायाम्
भृंशितयोः
भृंशितासु
 
एक
द्वि
बहु
प्रथमा
भृंशिता
भृंशिते
भृंशिताः
सम्बोधन
भृंशिते
भृंशिते
भृंशिताः
द्वितीया
भृंशिताम्
भृंशिते
भृंशिताः
तृतीया
भृंशितया
भृंशिताभ्याम्
भृंशिताभिः
चतुर्थी
भृंशितायै
भृंशिताभ्याम्
भृंशिताभ्यः
पञ्चमी
भृंशितायाः
भृंशिताभ्याम्
भृंशिताभ्यः
षष्ठी
भृंशितायाः
भृंशितयोः
भृंशितानाम्
सप्तमी
भृंशितायाम्
भृंशितयोः
भृंशितासु


अन्याः