भर्ष्टव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भर्ष्टव्यः
भर्ष्टव्यौ
भर्ष्टव्याः
सम्बोधन
भर्ष्टव्य
भर्ष्टव्यौ
भर्ष्टव्याः
द्वितीया
भर्ष्टव्यम्
भर्ष्टव्यौ
भर्ष्टव्यान्
तृतीया
भर्ष्टव्येन
भर्ष्टव्याभ्याम्
भर्ष्टव्यैः
चतुर्थी
भर्ष्टव्याय
भर्ष्टव्याभ्याम्
भर्ष्टव्येभ्यः
पञ्चमी
भर्ष्टव्यात् / भर्ष्टव्याद्
भर्ष्टव्याभ्याम्
भर्ष्टव्येभ्यः
षष्ठी
भर्ष्टव्यस्य
भर्ष्टव्ययोः
भर्ष्टव्यानाम्
सप्तमी
भर्ष्टव्ये
भर्ष्टव्ययोः
भर्ष्टव्येषु
 
एक
द्वि
बहु
प्रथमा
भर्ष्टव्यः
भर्ष्टव्यौ
भर्ष्टव्याः
सम्बोधन
भर्ष्टव्य
भर्ष्टव्यौ
भर्ष्टव्याः
द्वितीया
भर्ष्टव्यम्
भर्ष्टव्यौ
भर्ष्टव्यान्
तृतीया
भर्ष्टव्येन
भर्ष्टव्याभ्याम्
भर्ष्टव्यैः
चतुर्थी
भर्ष्टव्याय
भर्ष्टव्याभ्याम्
भर्ष्टव्येभ्यः
पञ्चमी
भर्ष्टव्यात् / भर्ष्टव्याद्
भर्ष्टव्याभ्याम्
भर्ष्टव्येभ्यः
षष्ठी
भर्ष्टव्यस्य
भर्ष्टव्ययोः
भर्ष्टव्यानाम्
सप्तमी
भर्ष्टव्ये
भर्ष्टव्ययोः
भर्ष्टव्येषु


अन्याः