भर्ष्टव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भर्ष्टव्या
भर्ष्टव्ये
भर्ष्टव्याः
सम्बोधन
भर्ष्टव्ये
भर्ष्टव्ये
भर्ष्टव्याः
द्वितीया
भर्ष्टव्याम्
भर्ष्टव्ये
भर्ष्टव्याः
तृतीया
भर्ष्टव्यया
भर्ष्टव्याभ्याम्
भर्ष्टव्याभिः
चतुर्थी
भर्ष्टव्यायै
भर्ष्टव्याभ्याम्
भर्ष्टव्याभ्यः
पञ्चमी
भर्ष्टव्यायाः
भर्ष्टव्याभ्याम्
भर्ष्टव्याभ्यः
षष्ठी
भर्ष्टव्यायाः
भर्ष्टव्ययोः
भर्ष्टव्यानाम्
सप्तमी
भर्ष्टव्यायाम्
भर्ष्टव्ययोः
भर्ष्टव्यासु
 
एक
द्वि
बहु
प्रथमा
भर्ष्टव्या
भर्ष्टव्ये
भर्ष्टव्याः
सम्बोधन
भर्ष्टव्ये
भर्ष्टव्ये
भर्ष्टव्याः
द्वितीया
भर्ष्टव्याम्
भर्ष्टव्ये
भर्ष्टव्याः
तृतीया
भर्ष्टव्यया
भर्ष्टव्याभ्याम्
भर्ष्टव्याभिः
चतुर्थी
भर्ष्टव्यायै
भर्ष्टव्याभ्याम्
भर्ष्टव्याभ्यः
पञ्चमी
भर्ष्टव्यायाः
भर्ष्टव्याभ्याम्
भर्ष्टव्याभ्यः
षष्ठी
भर्ष्टव्यायाः
भर्ष्टव्ययोः
भर्ष्टव्यानाम्
सप्तमी
भर्ष्टव्यायाम्
भर्ष्टव्ययोः
भर्ष्टव्यासु


अन्याः