बृहत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बृहन्
बृहन्तौ
बृहन्तः
सम्बोधन
बृहन्
बृहन्तौ
बृहन्तः
द्वितीया
बृहन्तम्
बृहन्तौ
बृहतः
तृतीया
बृहता
बृहद्भ्याम्
बृहद्भिः
चतुर्थी
बृहते
बृहद्भ्याम्
बृहद्भ्यः
पञ्चमी
बृहतः
बृहद्भ्याम्
बृहद्भ्यः
षष्ठी
बृहतः
बृहतोः
बृहताम्
सप्तमी
बृहति
बृहतोः
बृहत्सु
 
एक
द्वि
बहु
प्रथमा
बृहन्
बृहन्तौ
बृहन्तः
सम्बोधन
बृहन्
बृहन्तौ
बृहन्तः
द्वितीया
बृहन्तम्
बृहन्तौ
बृहतः
तृतीया
बृहता
बृहद्भ्याम्
बृहद्भिः
चतुर्थी
बृहते
बृहद्भ्याम्
बृहद्भ्यः
पञ्चमी
बृहतः
बृहद्भ्याम्
बृहद्भ्यः
षष्ठी
बृहतः
बृहतोः
बृहताम्
सप्तमी
बृहति
बृहतोः
बृहत्सु


अन्याः