बृहत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बृहत् / बृहद्
बृहन्ती / बृहती
बृहन्ति
सम्बोधन
बृहत् / बृहद्
बृहन्ती / बृहती
बृहन्ति
द्वितीया
बृहत् / बृहद्
बृहन्ती / बृहती
बृहन्ति
तृतीया
बृहता
बृहद्भ्याम्
बृहद्भिः
चतुर्थी
बृहते
बृहद्भ्याम्
बृहद्भ्यः
पञ्चमी
बृहतः
बृहद्भ्याम्
बृहद्भ्यः
षष्ठी
बृहतः
बृहतोः
बृहताम्
सप्तमी
बृहति
बृहतोः
बृहत्सु
 
एक
द्वि
बहु
प्रथमा
बृहत् / बृहद्
बृहन्ती / बृहती
बृहन्ति
सम्बोधन
बृहत् / बृहद्
बृहन्ती / बृहती
बृहन्ति
द्वितीया
बृहत् / बृहद्
बृहन्ती / बृहती
बृहन्ति
तृतीया
बृहता
बृहद्भ्याम्
बृहद्भिः
चतुर्थी
बृहते
बृहद्भ्याम्
बृहद्भ्यः
पञ्चमी
बृहतः
बृहद्भ्याम्
बृहद्भ्यः
षष्ठी
बृहतः
बृहतोः
बृहताम्
सप्तमी
बृहति
बृहतोः
बृहत्सु


अन्याः