बिन्दितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बिन्दितव्यम्
बिन्दितव्ये
बिन्दितव्यानि
सम्बोधन
बिन्दितव्य
बिन्दितव्ये
बिन्दितव्यानि
द्वितीया
बिन्दितव्यम्
बिन्दितव्ये
बिन्दितव्यानि
तृतीया
बिन्दितव्येन
बिन्दितव्याभ्याम्
बिन्दितव्यैः
चतुर्थी
बिन्दितव्याय
बिन्दितव्याभ्याम्
बिन्दितव्येभ्यः
पञ्चमी
बिन्दितव्यात् / बिन्दितव्याद्
बिन्दितव्याभ्याम्
बिन्दितव्येभ्यः
षष्ठी
बिन्दितव्यस्य
बिन्दितव्ययोः
बिन्दितव्यानाम्
सप्तमी
बिन्दितव्ये
बिन्दितव्ययोः
बिन्दितव्येषु
 
एक
द्वि
बहु
प्रथमा
बिन्दितव्यम्
बिन्दितव्ये
बिन्दितव्यानि
सम्बोधन
बिन्दितव्य
बिन्दितव्ये
बिन्दितव्यानि
द्वितीया
बिन्दितव्यम्
बिन्दितव्ये
बिन्दितव्यानि
तृतीया
बिन्दितव्येन
बिन्दितव्याभ्याम्
बिन्दितव्यैः
चतुर्थी
बिन्दितव्याय
बिन्दितव्याभ्याम्
बिन्दितव्येभ्यः
पञ्चमी
बिन्दितव्यात् / बिन्दितव्याद्
बिन्दितव्याभ्याम्
बिन्दितव्येभ्यः
षष्ठी
बिन्दितव्यस्य
बिन्दितव्ययोः
बिन्दितव्यानाम्
सप्तमी
बिन्दितव्ये
बिन्दितव्ययोः
बिन्दितव्येषु


अन्याः