बिन्दितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बिन्दितव्या
बिन्दितव्ये
बिन्दितव्याः
सम्बोधन
बिन्दितव्ये
बिन्दितव्ये
बिन्दितव्याः
द्वितीया
बिन्दितव्याम्
बिन्दितव्ये
बिन्दितव्याः
तृतीया
बिन्दितव्यया
बिन्दितव्याभ्याम्
बिन्दितव्याभिः
चतुर्थी
बिन्दितव्यायै
बिन्दितव्याभ्याम्
बिन्दितव्याभ्यः
पञ्चमी
बिन्दितव्यायाः
बिन्दितव्याभ्याम्
बिन्दितव्याभ्यः
षष्ठी
बिन्दितव्यायाः
बिन्दितव्ययोः
बिन्दितव्यानाम्
सप्तमी
बिन्दितव्यायाम्
बिन्दितव्ययोः
बिन्दितव्यासु
 
एक
द्वि
बहु
प्रथमा
बिन्दितव्या
बिन्दितव्ये
बिन्दितव्याः
सम्बोधन
बिन्दितव्ये
बिन्दितव्ये
बिन्दितव्याः
द्वितीया
बिन्दितव्याम्
बिन्दितव्ये
बिन्दितव्याः
तृतीया
बिन्दितव्यया
बिन्दितव्याभ्याम्
बिन्दितव्याभिः
चतुर्थी
बिन्दितव्यायै
बिन्दितव्याभ्याम्
बिन्दितव्याभ्यः
पञ्चमी
बिन्दितव्यायाः
बिन्दितव्याभ्याम्
बिन्दितव्याभ्यः
षष्ठी
बिन्दितव्यायाः
बिन्दितव्ययोः
बिन्दितव्यानाम्
सप्तमी
बिन्दितव्यायाम्
बिन्दितव्ययोः
बिन्दितव्यासु


अन्याः