बार्हिण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बार्हिणः
बार्हिणौ
बार्हिणाः
सम्बोधन
बार्हिण
बार्हिणौ
बार्हिणाः
द्वितीया
बार्हिणम्
बार्हिणौ
बार्हिणान्
तृतीया
बार्हिणेन
बार्हिणाभ्याम्
बार्हिणैः
चतुर्थी
बार्हिणाय
बार्हिणाभ्याम्
बार्हिणेभ्यः
पञ्चमी
बार्हिणात् / बार्हिणाद्
बार्हिणाभ्याम्
बार्हिणेभ्यः
षष्ठी
बार्हिणस्य
बार्हिणयोः
बार्हिणानाम्
सप्तमी
बार्हिणे
बार्हिणयोः
बार्हिणेषु
 
एक
द्वि
बहु
प्रथमा
बार्हिणः
बार्हिणौ
बार्हिणाः
सम्बोधन
बार्हिण
बार्हिणौ
बार्हिणाः
द्वितीया
बार्हिणम्
बार्हिणौ
बार्हिणान्
तृतीया
बार्हिणेन
बार्हिणाभ्याम्
बार्हिणैः
चतुर्थी
बार्हिणाय
बार्हिणाभ्याम्
बार्हिणेभ्यः
पञ्चमी
बार्हिणात् / बार्हिणाद्
बार्हिणाभ्याम्
बार्हिणेभ्यः
षष्ठी
बार्हिणस्य
बार्हिणयोः
बार्हिणानाम्
सप्तमी
बार्हिणे
बार्हिणयोः
बार्हिणेषु


अन्याः