बार्हिणी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बार्हिणी
बार्हिण्यौ
बार्हिण्यः
सम्बोधन
बार्हिणि
बार्हिण्यौ
बार्हिण्यः
द्वितीया
बार्हिणीम्
बार्हिण्यौ
बार्हिणीः
तृतीया
बार्हिण्या
बार्हिणीभ्याम्
बार्हिणीभिः
चतुर्थी
बार्हिण्यै
बार्हिणीभ्याम्
बार्हिणीभ्यः
पञ्चमी
बार्हिण्याः
बार्हिणीभ्याम्
बार्हिणीभ्यः
षष्ठी
बार्हिण्याः
बार्हिण्योः
बार्हिणीनाम्
सप्तमी
बार्हिण्याम्
बार्हिण्योः
बार्हिणीषु
 
एक
द्वि
बहु
प्रथमा
बार्हिणी
बार्हिण्यौ
बार्हिण्यः
सम्बोधन
बार्हिणि
बार्हिण्यौ
बार्हिण्यः
द्वितीया
बार्हिणीम्
बार्हिण्यौ
बार्हिणीः
तृतीया
बार्हिण्या
बार्हिणीभ्याम्
बार्हिणीभिः
चतुर्थी
बार्हिण्यै
बार्हिणीभ्याम्
बार्हिणीभ्यः
पञ्चमी
बार्हिण्याः
बार्हिणीभ्याम्
बार्हिणीभ्यः
षष्ठी
बार्हिण्याः
बार्हिण्योः
बार्हिणीनाम्
सप्तमी
बार्हिण्याम्
बार्हिण्योः
बार्हिणीषु


अन्याः