बन्द्धृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बन्द्धा
बन्द्धारौ
बन्द्धारः
सम्बोधन
बन्द्धः
बन्द्धारौ
बन्द्धारः
द्वितीया
बन्द्धारम्
बन्द्धारौ
बन्द्धॄन्
तृतीया
बन्द्ध्रा
बन्द्धृभ्याम्
बन्द्धृभिः
चतुर्थी
बन्द्ध्रे
बन्द्धृभ्याम्
बन्द्धृभ्यः
पञ्चमी
बन्द्धुः
बन्द्धृभ्याम्
बन्द्धृभ्यः
षष्ठी
बन्द्धुः
बन्द्ध्रोः
बन्द्धॄणाम्
सप्तमी
बन्द्धरि
बन्द्ध्रोः
बन्द्धृषु
 
एक
द्वि
बहु
प्रथमा
बन्द्धा
बन्द्धारौ
बन्द्धारः
सम्बोधन
बन्द्धः
बन्द्धारौ
बन्द्धारः
द्वितीया
बन्द्धारम्
बन्द्धारौ
बन्द्धॄन्
तृतीया
बन्द्ध्रा
बन्द्धृभ्याम्
बन्द्धृभिः
चतुर्थी
बन्द्ध्रे
बन्द्धृभ्याम्
बन्द्धृभ्यः
पञ्चमी
बन्द्धुः
बन्द्धृभ्याम्
बन्द्धृभ्यः
षष्ठी
बन्द्धुः
बन्द्ध्रोः
बन्द्धॄणाम्
सप्तमी
बन्द्धरि
बन्द्ध्रोः
बन्द्धृषु


अन्याः