बन्द्धृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बन्द्धृ
बन्द्धृणी
बन्द्धॄणि
सम्बोधन
बन्द्धः / बन्द्धृ
बन्द्धृणी
बन्द्धॄणि
द्वितीया
बन्द्धृ
बन्द्धृणी
बन्द्धॄणि
तृतीया
बन्द्ध्रा / बन्द्धृणा
बन्द्धृभ्याम्
बन्द्धृभिः
चतुर्थी
बन्द्ध्रे / बन्द्धृणे
बन्द्धृभ्याम्
बन्द्धृभ्यः
पञ्चमी
बन्द्धुः / बन्द्धृणः
बन्द्धृभ्याम्
बन्द्धृभ्यः
षष्ठी
बन्द्धुः / बन्द्धृणः
बन्द्ध्रोः / बन्द्धृणोः
बन्द्धॄणाम्
सप्तमी
बन्द्धरि / बन्द्धृणि
बन्द्ध्रोः / बन्द्धृणोः
बन्द्धृषु
 
एक
द्वि
बहु
प्रथमा
बन्द्धृ
बन्द्धृणी
बन्द्धॄणि
सम्बोधन
बन्द्धः / बन्द्धृ
बन्द्धृणी
बन्द्धॄणि
द्वितीया
बन्द्धृ
बन्द्धृणी
बन्द्धॄणि
तृतीया
बन्द्ध्रा / बन्द्धृणा
बन्द्धृभ्याम्
बन्द्धृभिः
चतुर्थी
बन्द्ध्रे / बन्द्धृणे
बन्द्धृभ्याम्
बन्द्धृभ्यः
पञ्चमी
बन्द्धुः / बन्द्धृणः
बन्द्धृभ्याम्
बन्द्धृभ्यः
षष्ठी
बन्द्धुः / बन्द्धृणः
बन्द्ध्रोः / बन्द्धृणोः
बन्द्धॄणाम्
सप्तमी
बन्द्धरि / बन्द्धृणि
बन्द्ध्रोः / बन्द्धृणोः
बन्द्धृषु


अन्याः