प्रातिपथिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रातिपथिकः
प्रातिपथिकौ
प्रातिपथिकाः
सम्बोधन
प्रातिपथिक
प्रातिपथिकौ
प्रातिपथिकाः
द्वितीया
प्रातिपथिकम्
प्रातिपथिकौ
प्रातिपथिकान्
तृतीया
प्रातिपथिकेन
प्रातिपथिकाभ्याम्
प्रातिपथिकैः
चतुर्थी
प्रातिपथिकाय
प्रातिपथिकाभ्याम्
प्रातिपथिकेभ्यः
पञ्चमी
प्रातिपथिकात् / प्रातिपथिकाद्
प्रातिपथिकाभ्याम्
प्रातिपथिकेभ्यः
षष्ठी
प्रातिपथिकस्य
प्रातिपथिकयोः
प्रातिपथिकानाम्
सप्तमी
प्रातिपथिके
प्रातिपथिकयोः
प्रातिपथिकेषु
 
एक
द्वि
बहु
प्रथमा
प्रातिपथिकः
प्रातिपथिकौ
प्रातिपथिकाः
सम्बोधन
प्रातिपथिक
प्रातिपथिकौ
प्रातिपथिकाः
द्वितीया
प्रातिपथिकम्
प्रातिपथिकौ
प्रातिपथिकान्
तृतीया
प्रातिपथिकेन
प्रातिपथिकाभ्याम्
प्रातिपथिकैः
चतुर्थी
प्रातिपथिकाय
प्रातिपथिकाभ्याम्
प्रातिपथिकेभ्यः
पञ्चमी
प्रातिपथिकात् / प्रातिपथिकाद्
प्रातिपथिकाभ्याम्
प्रातिपथिकेभ्यः
षष्ठी
प्रातिपथिकस्य
प्रातिपथिकयोः
प्रातिपथिकानाम्
सप्तमी
प्रातिपथिके
प्रातिपथिकयोः
प्रातिपथिकेषु


अन्याः