प्रातिपथिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रातिपथिकी
प्रातिपथिक्यौ
प्रातिपथिक्यः
सम्बोधन
प्रातिपथिकि
प्रातिपथिक्यौ
प्रातिपथिक्यः
द्वितीया
प्रातिपथिकीम्
प्रातिपथिक्यौ
प्रातिपथिकीः
तृतीया
प्रातिपथिक्या
प्रातिपथिकीभ्याम्
प्रातिपथिकीभिः
चतुर्थी
प्रातिपथिक्यै
प्रातिपथिकीभ्याम्
प्रातिपथिकीभ्यः
पञ्चमी
प्रातिपथिक्याः
प्रातिपथिकीभ्याम्
प्रातिपथिकीभ्यः
षष्ठी
प्रातिपथिक्याः
प्रातिपथिक्योः
प्रातिपथिकीनाम्
सप्तमी
प्रातिपथिक्याम्
प्रातिपथिक्योः
प्रातिपथिकीषु
 
एक
द्वि
बहु
प्रथमा
प्रातिपथिकी
प्रातिपथिक्यौ
प्रातिपथिक्यः
सम्बोधन
प्रातिपथिकि
प्रातिपथिक्यौ
प्रातिपथिक्यः
द्वितीया
प्रातिपथिकीम्
प्रातिपथिक्यौ
प्रातिपथिकीः
तृतीया
प्रातिपथिक्या
प्रातिपथिकीभ्याम्
प्रातिपथिकीभिः
चतुर्थी
प्रातिपथिक्यै
प्रातिपथिकीभ्याम्
प्रातिपथिकीभ्यः
पञ्चमी
प्रातिपथिक्याः
प्रातिपथिकीभ्याम्
प्रातिपथिकीभ्यः
षष्ठी
प्रातिपथिक्याः
प्रातिपथिक्योः
प्रातिपथिकीनाम्
सप्तमी
प्रातिपथिक्याम्
प्रातिपथिक्योः
प्रातिपथिकीषु


अन्याः