पृडित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पृडितम्
पृडिते
पृडितानि
सम्बोधन
पृडित
पृडिते
पृडितानि
द्वितीया
पृडितम्
पृडिते
पृडितानि
तृतीया
पृडितेन
पृडिताभ्याम्
पृडितैः
चतुर्थी
पृडिताय
पृडिताभ्याम्
पृडितेभ्यः
पञ्चमी
पृडितात् / पृडिताद्
पृडिताभ्याम्
पृडितेभ्यः
षष्ठी
पृडितस्य
पृडितयोः
पृडितानाम्
सप्तमी
पृडिते
पृडितयोः
पृडितेषु
 
एक
द्वि
बहु
प्रथमा
पृडितम्
पृडिते
पृडितानि
सम्बोधन
पृडित
पृडिते
पृडितानि
द्वितीया
पृडितम्
पृडिते
पृडितानि
तृतीया
पृडितेन
पृडिताभ्याम्
पृडितैः
चतुर्थी
पृडिताय
पृडिताभ्याम्
पृडितेभ्यः
पञ्चमी
पृडितात् / पृडिताद्
पृडिताभ्याम्
पृडितेभ्यः
षष्ठी
पृडितस्य
पृडितयोः
पृडितानाम्
सप्तमी
पृडिते
पृडितयोः
पृडितेषु


अन्याः