पृडिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पृडिता
पृडिते
पृडिताः
सम्बोधन
पृडिते
पृडिते
पृडिताः
द्वितीया
पृडिताम्
पृडिते
पृडिताः
तृतीया
पृडितया
पृडिताभ्याम्
पृडिताभिः
चतुर्थी
पृडितायै
पृडिताभ्याम्
पृडिताभ्यः
पञ्चमी
पृडितायाः
पृडिताभ्याम्
पृडिताभ्यः
षष्ठी
पृडितायाः
पृडितयोः
पृडितानाम्
सप्तमी
पृडितायाम्
पृडितयोः
पृडितासु
 
एक
द्वि
बहु
प्रथमा
पृडिता
पृडिते
पृडिताः
सम्बोधन
पृडिते
पृडिते
पृडिताः
द्वितीया
पृडिताम्
पृडिते
पृडिताः
तृतीया
पृडितया
पृडिताभ्याम्
पृडिताभिः
चतुर्थी
पृडितायै
पृडिताभ्याम्
पृडिताभ्यः
पञ्चमी
पृडितायाः
पृडिताभ्याम्
पृडिताभ्यः
षष्ठी
पृडितायाः
पृडितयोः
पृडितानाम्
सप्तमी
पृडितायाम्
पृडितयोः
पृडितासु


अन्याः