पुन्थत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुन्थन्
पुन्थन्तौ
पुन्थन्तः
सम्बोधन
पुन्थन्
पुन्थन्तौ
पुन्थन्तः
द्वितीया
पुन्थन्तम्
पुन्थन्तौ
पुन्थतः
तृतीया
पुन्थता
पुन्थद्भ्याम्
पुन्थद्भिः
चतुर्थी
पुन्थते
पुन्थद्भ्याम्
पुन्थद्भ्यः
पञ्चमी
पुन्थतः
पुन्थद्भ्याम्
पुन्थद्भ्यः
षष्ठी
पुन्थतः
पुन्थतोः
पुन्थताम्
सप्तमी
पुन्थति
पुन्थतोः
पुन्थत्सु
 
एक
द्वि
बहु
प्रथमा
पुन्थन्
पुन्थन्तौ
पुन्थन्तः
सम्बोधन
पुन्थन्
पुन्थन्तौ
पुन्थन्तः
द्वितीया
पुन्थन्तम्
पुन्थन्तौ
पुन्थतः
तृतीया
पुन्थता
पुन्थद्भ्याम्
पुन्थद्भिः
चतुर्थी
पुन्थते
पुन्थद्भ्याम्
पुन्थद्भ्यः
पञ्चमी
पुन्थतः
पुन्थद्भ्याम्
पुन्थद्भ्यः
षष्ठी
पुन्थतः
पुन्थतोः
पुन्थताम्
सप्तमी
पुन्थति
पुन्थतोः
पुन्थत्सु


अन्याः