पुन्थत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुन्थत् / पुन्थद्
पुन्थन्ती
पुन्थन्ति
सम्बोधन
पुन्थत् / पुन्थद्
पुन्थन्ती
पुन्थन्ति
द्वितीया
पुन्थत् / पुन्थद्
पुन्थन्ती
पुन्थन्ति
तृतीया
पुन्थता
पुन्थद्भ्याम्
पुन्थद्भिः
चतुर्थी
पुन्थते
पुन्थद्भ्याम्
पुन्थद्भ्यः
पञ्चमी
पुन्थतः
पुन्थद्भ्याम्
पुन्थद्भ्यः
षष्ठी
पुन्थतः
पुन्थतोः
पुन्थताम्
सप्तमी
पुन्थति
पुन्थतोः
पुन्थत्सु
 
एक
द्वि
बहु
प्रथमा
पुन्थत् / पुन्थद्
पुन्थन्ती
पुन्थन्ति
सम्बोधन
पुन्थत् / पुन्थद्
पुन्थन्ती
पुन्थन्ति
द्वितीया
पुन्थत् / पुन्थद्
पुन्थन्ती
पुन्थन्ति
तृतीया
पुन्थता
पुन्थद्भ्याम्
पुन्थद्भिः
चतुर्थी
पुन्थते
पुन्थद्भ्याम्
पुन्थद्भ्यः
पञ्चमी
पुन्थतः
पुन्थद्भ्याम्
पुन्थद्भ्यः
षष्ठी
पुन्थतः
पुन्थतोः
पुन्थताम्
सप्तमी
पुन्थति
पुन्थतोः
पुन्थत्सु


अन्याः